B 329-3 Jātakālaṅkāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/3
Title: Jātakālaṅkāra
Dimensions: 20.9 x 9.8 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5903
Remarks:


Reel No. B 329-3 Inventory No. 26955

Title Jātakālaṃkāraṭīkā

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.0 x 10.0 cm

Folios 31

Lines per Folio 6–8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation jā.laṃ. and in the lower right-hand margin under the word rāma

Scribe Vireśvarī Jośī

Date of Copying VS 1867 ŚS 1732

Place of Deposit NAK

Accession No. 5/5903

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśaṃ bhaje ○ ||    ||

sānaṃdaṃ praṇipatya siddhisadanaṃ laṃbodaraṃ bhāratīṃ

sūryādigrahamaṃḍalaṃ nijaguruṃ bhat(!)tyā hṛda(!)je sthitaṃ ||

yeṣā⟪ma⟫ṃgri(!)saroruhasmaraṇato nānāvidhāḥ siddhayaḥ |

siddhiṃ yāṃti laghu prayāṃti vilayaṃ pratyūhaśailavrajā(!) || 2 ||

yat pūrvaṃ (paramaṃ) śukāsyagalī(!)taṃ sajjātakaṃ phakkikā-

rupaṃ gūḍhatamaṃ tad eva viśadaṃ kurve gaṇeśo[[ʼ]]sm(!) ahaṃ ||

daivajñasuta⟪‥⟫rāṃ yaśaḥ sukhamatiḥ śrī(‥)rṣadaṃ sragdharā-

vṛttai⟨ḥ⟩ś cāru nṛṇāṃ śu⟪bhā⟫bhānayapadaṃ śrīmacchivānujñā(!)yā || 2 ||  (fol. 1v1–2r1)

End

ye paṭhiṣyaṃti daivajñās teṣām āyuḥ sukhaṃ śivaṃ ||

bhūyāt kairavakuṃdābhā sukīrttiḥ sarvatodiśam || 4 ||

hṛdyaiḥ padhyair guṃphite sūritośe-

laṃkārākhye jātake maṃjuloya⟪ṃ⟫m ||

vaṃśādhyāyaḥ saṃpraṇītaḥ suvṛttair

vedair yuktaḥ śrīgaṇeśena varyaḥ || 5 || (fol. 34r5–8)

Colophon

iti śrīgaṇeśadaivajñaviracite jātakālaṃkāre vaṃśādhyāyaḥ samāptaḥ || samāptam || || savat(!) 1867 || śake 1732 āśvinaśukla || 2 || ravivāsare || || likhitaṃ vi(!)reśvara jośī || svārthaṃ paropakārārthaṃ ca || || ❖ || śrīgaṇeśaṃ bhaje || vakratuṇḍaṃ bhaje ○|| guroḥ caraṇakamalaṃ bhajet || śrīgaṇeśaṃ bhaje○ śrīgurubhyo namaḥ śrīsarasvatyai namaḥ (fol. 34r8-34v2)

Microfilm Details

Reel No. B 329/3

Date of Filming 25-07-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2008

Bibliography